Declension table of ?prāyasya

Deva

NeuterSingularDualPlural
Nominativeprāyasyam prāyasye prāyasyāni
Vocativeprāyasya prāyasye prāyasyāni
Accusativeprāyasyam prāyasye prāyasyāni
Instrumentalprāyasyena prāyasyābhyām prāyasyaiḥ
Dativeprāyasyāya prāyasyābhyām prāyasyebhyaḥ
Ablativeprāyasyāt prāyasyābhyām prāyasyebhyaḥ
Genitiveprāyasyasya prāyasyayoḥ prāyasyānām
Locativeprāyasye prāyasyayoḥ prāyasyeṣu

Compound prāyasya -

Adverb -prāyasyam -prāyasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria