Declension table of ?prāyasya

Deva

MasculineSingularDualPlural
Nominativeprāyasyaḥ prāyasyau prāyasyāḥ
Vocativeprāyasya prāyasyau prāyasyāḥ
Accusativeprāyasyam prāyasyau prāyasyān
Instrumentalprāyasyena prāyasyābhyām prāyasyaiḥ prāyasyebhiḥ
Dativeprāyasyāya prāyasyābhyām prāyasyebhyaḥ
Ablativeprāyasyāt prāyasyābhyām prāyasyebhyaḥ
Genitiveprāyasyasya prāyasyayoḥ prāyasyānām
Locativeprāyasye prāyasyayoḥ prāyasyeṣu

Compound prāyasya -

Adverb -prāyasyam -prāyasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria