Declension table of ?prāyāṇika

Deva

NeuterSingularDualPlural
Nominativeprāyāṇikam prāyāṇike prāyāṇikāni
Vocativeprāyāṇika prāyāṇike prāyāṇikāni
Accusativeprāyāṇikam prāyāṇike prāyāṇikāni
Instrumentalprāyāṇikena prāyāṇikābhyām prāyāṇikaiḥ
Dativeprāyāṇikāya prāyāṇikābhyām prāyāṇikebhyaḥ
Ablativeprāyāṇikāt prāyāṇikābhyām prāyāṇikebhyaḥ
Genitiveprāyāṇikasya prāyāṇikayoḥ prāyāṇikānām
Locativeprāyāṇike prāyāṇikayoḥ prāyāṇikeṣu

Compound prāyāṇika -

Adverb -prāyāṇikam -prāyāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria