Declension table of ?prāyāṇika

Deva

MasculineSingularDualPlural
Nominativeprāyāṇikaḥ prāyāṇikau prāyāṇikāḥ
Vocativeprāyāṇika prāyāṇikau prāyāṇikāḥ
Accusativeprāyāṇikam prāyāṇikau prāyāṇikān
Instrumentalprāyāṇikena prāyāṇikābhyām prāyāṇikaiḥ prāyāṇikebhiḥ
Dativeprāyāṇikāya prāyāṇikābhyām prāyāṇikebhyaḥ
Ablativeprāyāṇikāt prāyāṇikābhyām prāyāṇikebhyaḥ
Genitiveprāyāṇikasya prāyāṇikayoḥ prāyāṇikānām
Locativeprāyāṇike prāyāṇikayoḥ prāyāṇikeṣu

Compound prāyāṇika -

Adverb -prāyāṇikam -prāyāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria