Declension table of ?prāvrājya

Deva

NeuterSingularDualPlural
Nominativeprāvrājyam prāvrājye prāvrājyāni
Vocativeprāvrājya prāvrājye prāvrājyāni
Accusativeprāvrājyam prāvrājye prāvrājyāni
Instrumentalprāvrājyena prāvrājyābhyām prāvrājyaiḥ
Dativeprāvrājyāya prāvrājyābhyām prāvrājyebhyaḥ
Ablativeprāvrājyāt prāvrājyābhyām prāvrājyebhyaḥ
Genitiveprāvrājyasya prāvrājyayoḥ prāvrājyānām
Locativeprāvrājye prāvrājyayoḥ prāvrājyeṣu

Compound prāvrājya -

Adverb -prāvrājyam -prāvrājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria