Declension table of ?prāvī

Deva

NeuterSingularDualPlural
Nominativeprāvi prāviṇī prāvīṇi
Vocativeprāvi prāviṇī prāvīṇi
Accusativeprāvi prāviṇī prāvīṇi
Instrumentalprāviṇā prāvibhyām prāvibhiḥ
Dativeprāviṇe prāvibhyām prāvibhyaḥ
Ablativeprāviṇaḥ prāvibhyām prāvibhyaḥ
Genitiveprāviṇaḥ prāviṇoḥ prāvīṇām
Locativeprāviṇi prāviṇoḥ prāviṣu

Compound prāvi -

Adverb -prāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria