Declension table of ?prāveśikī

Deva

FeminineSingularDualPlural
Nominativeprāveśikī prāveśikyau prāveśikyaḥ
Vocativeprāveśiki prāveśikyau prāveśikyaḥ
Accusativeprāveśikīm prāveśikyau prāveśikīḥ
Instrumentalprāveśikyā prāveśikībhyām prāveśikībhiḥ
Dativeprāveśikyai prāveśikībhyām prāveśikībhyaḥ
Ablativeprāveśikyāḥ prāveśikībhyām prāveśikībhyaḥ
Genitiveprāveśikyāḥ prāveśikyoḥ prāveśikīnām
Locativeprāveśikyām prāveśikyoḥ prāveśikīṣu

Compound prāveśiki - prāveśikī -

Adverb -prāveśiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria