Declension table of ?prāveśika

Deva

MasculineSingularDualPlural
Nominativeprāveśikaḥ prāveśikau prāveśikāḥ
Vocativeprāveśika prāveśikau prāveśikāḥ
Accusativeprāveśikam prāveśikau prāveśikān
Instrumentalprāveśikena prāveśikābhyām prāveśikaiḥ prāveśikebhiḥ
Dativeprāveśikāya prāveśikābhyām prāveśikebhyaḥ
Ablativeprāveśikāt prāveśikābhyām prāveśikebhyaḥ
Genitiveprāveśikasya prāveśikayoḥ prāveśikānām
Locativeprāveśike prāveśikayoḥ prāveśikeṣu

Compound prāveśika -

Adverb -prāveśikam -prāveśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria