Declension table of ?prāveśana

Deva

NeuterSingularDualPlural
Nominativeprāveśanam prāveśane prāveśanāni
Vocativeprāveśana prāveśane prāveśanāni
Accusativeprāveśanam prāveśane prāveśanāni
Instrumentalprāveśanena prāveśanābhyām prāveśanaiḥ
Dativeprāveśanāya prāveśanābhyām prāveśanebhyaḥ
Ablativeprāveśanāt prāveśanābhyām prāveśanebhyaḥ
Genitiveprāveśanasya prāveśanayoḥ prāveśanānām
Locativeprāveśane prāveśanayoḥ prāveśaneṣu

Compound prāveśana -

Adverb -prāveśanam -prāveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria