Declension table of ?prāveśana

Deva

MasculineSingularDualPlural
Nominativeprāveśanaḥ prāveśanau prāveśanāḥ
Vocativeprāveśana prāveśanau prāveśanāḥ
Accusativeprāveśanam prāveśanau prāveśanān
Instrumentalprāveśanena prāveśanābhyām prāveśanaiḥ prāveśanebhiḥ
Dativeprāveśanāya prāveśanābhyām prāveśanebhyaḥ
Ablativeprāveśanāt prāveśanābhyām prāveśanebhyaḥ
Genitiveprāveśanasya prāveśanayoḥ prāveśanānām
Locativeprāveśane prāveśanayoḥ prāveśaneṣu

Compound prāveśana -

Adverb -prāveśanam -prāveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria