Declension table of ?prāvartikā

Deva

FeminineSingularDualPlural
Nominativeprāvartikā prāvartike prāvartikāḥ
Vocativeprāvartike prāvartike prāvartikāḥ
Accusativeprāvartikām prāvartike prāvartikāḥ
Instrumentalprāvartikayā prāvartikābhyām prāvartikābhiḥ
Dativeprāvartikāyai prāvartikābhyām prāvartikābhyaḥ
Ablativeprāvartikāyāḥ prāvartikābhyām prāvartikābhyaḥ
Genitiveprāvartikāyāḥ prāvartikayoḥ prāvartikānām
Locativeprāvartikāyām prāvartikayoḥ prāvartikāsu

Adverb -prāvartikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria