Declension table of ?prāvaraṇa

Deva

NeuterSingularDualPlural
Nominativeprāvaraṇam prāvaraṇe prāvaraṇāni
Vocativeprāvaraṇa prāvaraṇe prāvaraṇāni
Accusativeprāvaraṇam prāvaraṇe prāvaraṇāni
Instrumentalprāvaraṇena prāvaraṇābhyām prāvaraṇaiḥ
Dativeprāvaraṇāya prāvaraṇābhyām prāvaraṇebhyaḥ
Ablativeprāvaraṇāt prāvaraṇābhyām prāvaraṇebhyaḥ
Genitiveprāvaraṇasya prāvaraṇayoḥ prāvaraṇānām
Locativeprāvaraṇe prāvaraṇayoḥ prāvaraṇeṣu

Compound prāvaraṇa -

Adverb -prāvaraṇam -prāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria