Declension table of ?prāvarṣin

Deva

MasculineSingularDualPlural
Nominativeprāvarṣī prāvarṣiṇau prāvarṣiṇaḥ
Vocativeprāvarṣin prāvarṣiṇau prāvarṣiṇaḥ
Accusativeprāvarṣiṇam prāvarṣiṇau prāvarṣiṇaḥ
Instrumentalprāvarṣiṇā prāvarṣibhyām prāvarṣibhiḥ
Dativeprāvarṣiṇe prāvarṣibhyām prāvarṣibhyaḥ
Ablativeprāvarṣiṇaḥ prāvarṣibhyām prāvarṣibhyaḥ
Genitiveprāvarṣiṇaḥ prāvarṣiṇoḥ prāvarṣiṇām
Locativeprāvarṣiṇi prāvarṣiṇoḥ prāvarṣiṣu

Compound prāvarṣi -

Adverb -prāvarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria