Declension table of ?prāvāhaṇeya

Deva

MasculineSingularDualPlural
Nominativeprāvāhaṇeyaḥ prāvāhaṇeyau prāvāhaṇeyāḥ
Vocativeprāvāhaṇeya prāvāhaṇeyau prāvāhaṇeyāḥ
Accusativeprāvāhaṇeyam prāvāhaṇeyau prāvāhaṇeyān
Instrumentalprāvāhaṇeyena prāvāhaṇeyābhyām prāvāhaṇeyaiḥ prāvāhaṇeyebhiḥ
Dativeprāvāhaṇeyāya prāvāhaṇeyābhyām prāvāhaṇeyebhyaḥ
Ablativeprāvāhaṇeyāt prāvāhaṇeyābhyām prāvāhaṇeyebhyaḥ
Genitiveprāvāhaṇeyasya prāvāhaṇeyayoḥ prāvāhaṇeyānām
Locativeprāvāhaṇeye prāvāhaṇeyayoḥ prāvāhaṇeyeṣu

Compound prāvāhaṇeya -

Adverb -prāvāhaṇeyam -prāvāhaṇeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria