Declension table of ?prāvaṇi

Deva

MasculineSingularDualPlural
Nominativeprāvaṇiḥ prāvaṇī prāvaṇayaḥ
Vocativeprāvaṇe prāvaṇī prāvaṇayaḥ
Accusativeprāvaṇim prāvaṇī prāvaṇīn
Instrumentalprāvaṇinā prāvaṇibhyām prāvaṇibhiḥ
Dativeprāvaṇaye prāvaṇibhyām prāvaṇibhyaḥ
Ablativeprāvaṇeḥ prāvaṇibhyām prāvaṇibhyaḥ
Genitiveprāvaṇeḥ prāvaṇyoḥ prāvaṇīnām
Locativeprāvaṇau prāvaṇyoḥ prāvaṇiṣu

Compound prāvaṇi -

Adverb -prāvaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria