Declension table of ?prāvaṇa

Deva

MasculineSingularDualPlural
Nominativeprāvaṇaḥ prāvaṇau prāvaṇāḥ
Vocativeprāvaṇa prāvaṇau prāvaṇāḥ
Accusativeprāvaṇam prāvaṇau prāvaṇān
Instrumentalprāvaṇena prāvaṇābhyām prāvaṇaiḥ prāvaṇebhiḥ
Dativeprāvaṇāya prāvaṇābhyām prāvaṇebhyaḥ
Ablativeprāvaṇāt prāvaṇābhyām prāvaṇebhyaḥ
Genitiveprāvaṇasya prāvaṇayoḥ prāvaṇānām
Locativeprāvaṇe prāvaṇayoḥ prāvaṇeṣu

Compound prāvaṇa -

Adverb -prāvaṇam -prāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria