Declension table of ?prāvṛṣija

Deva

MasculineSingularDualPlural
Nominativeprāvṛṣijaḥ prāvṛṣijau prāvṛṣijāḥ
Vocativeprāvṛṣija prāvṛṣijau prāvṛṣijāḥ
Accusativeprāvṛṣijam prāvṛṣijau prāvṛṣijān
Instrumentalprāvṛṣijena prāvṛṣijābhyām prāvṛṣijaiḥ prāvṛṣijebhiḥ
Dativeprāvṛṣijāya prāvṛṣijābhyām prāvṛṣijebhyaḥ
Ablativeprāvṛṣijāt prāvṛṣijābhyām prāvṛṣijebhyaḥ
Genitiveprāvṛṣijasya prāvṛṣijayoḥ prāvṛṣijānām
Locativeprāvṛṣije prāvṛṣijayoḥ prāvṛṣijeṣu

Compound prāvṛṣija -

Adverb -prāvṛṣijam -prāvṛṣijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria