Declension table of ?prāvṛṣeya

Deva

MasculineSingularDualPlural
Nominativeprāvṛṣeyaḥ prāvṛṣeyau prāvṛṣeyāḥ
Vocativeprāvṛṣeya prāvṛṣeyau prāvṛṣeyāḥ
Accusativeprāvṛṣeyam prāvṛṣeyau prāvṛṣeyān
Instrumentalprāvṛṣeyeṇa prāvṛṣeyābhyām prāvṛṣeyaiḥ prāvṛṣeyebhiḥ
Dativeprāvṛṣeyāya prāvṛṣeyābhyām prāvṛṣeyebhyaḥ
Ablativeprāvṛṣeyāt prāvṛṣeyābhyām prāvṛṣeyebhyaḥ
Genitiveprāvṛṣeyasya prāvṛṣeyayoḥ prāvṛṣeyāṇām
Locativeprāvṛṣeye prāvṛṣeyayoḥ prāvṛṣeyeṣu

Compound prāvṛṣeya -

Adverb -prāvṛṣeyam -prāvṛṣeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria