Declension table of ?prāvṛṇmaya

Deva

NeuterSingularDualPlural
Nominativeprāvṛṇmayam prāvṛṇmaye prāvṛṇmayāni
Vocativeprāvṛṇmaya prāvṛṇmaye prāvṛṇmayāni
Accusativeprāvṛṇmayam prāvṛṇmaye prāvṛṇmayāni
Instrumentalprāvṛṇmayena prāvṛṇmayābhyām prāvṛṇmayaiḥ
Dativeprāvṛṇmayāya prāvṛṇmayābhyām prāvṛṇmayebhyaḥ
Ablativeprāvṛṇmayāt prāvṛṇmayābhyām prāvṛṇmayebhyaḥ
Genitiveprāvṛṇmayasya prāvṛṇmayayoḥ prāvṛṇmayānām
Locativeprāvṛṇmaye prāvṛṇmayayoḥ prāvṛṇmayeṣu

Compound prāvṛṇmaya -

Adverb -prāvṛṇmayam -prāvṛṇmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria