Declension table of ?prātyakṣika

Deva

MasculineSingularDualPlural
Nominativeprātyakṣikaḥ prātyakṣikau prātyakṣikāḥ
Vocativeprātyakṣika prātyakṣikau prātyakṣikāḥ
Accusativeprātyakṣikam prātyakṣikau prātyakṣikān
Instrumentalprātyakṣikeṇa prātyakṣikābhyām prātyakṣikaiḥ prātyakṣikebhiḥ
Dativeprātyakṣikāya prātyakṣikābhyām prātyakṣikebhyaḥ
Ablativeprātyakṣikāt prātyakṣikābhyām prātyakṣikebhyaḥ
Genitiveprātyakṣikasya prātyakṣikayoḥ prātyakṣikāṇām
Locativeprātyakṣike prātyakṣikayoḥ prātyakṣikeṣu

Compound prātyakṣika -

Adverb -prātyakṣikam -prātyakṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria