Declension table of ?prātaḥsmaraṇāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeprātaḥsmaraṇāṣṭakam prātaḥsmaraṇāṣṭake prātaḥsmaraṇāṣṭakāni
Vocativeprātaḥsmaraṇāṣṭaka prātaḥsmaraṇāṣṭake prātaḥsmaraṇāṣṭakāni
Accusativeprātaḥsmaraṇāṣṭakam prātaḥsmaraṇāṣṭake prātaḥsmaraṇāṣṭakāni
Instrumentalprātaḥsmaraṇāṣṭakena prātaḥsmaraṇāṣṭakābhyām prātaḥsmaraṇāṣṭakaiḥ
Dativeprātaḥsmaraṇāṣṭakāya prātaḥsmaraṇāṣṭakābhyām prātaḥsmaraṇāṣṭakebhyaḥ
Ablativeprātaḥsmaraṇāṣṭakāt prātaḥsmaraṇāṣṭakābhyām prātaḥsmaraṇāṣṭakebhyaḥ
Genitiveprātaḥsmaraṇāṣṭakasya prātaḥsmaraṇāṣṭakayoḥ prātaḥsmaraṇāṣṭakānām
Locativeprātaḥsmaraṇāṣṭake prātaḥsmaraṇāṣṭakayoḥ prātaḥsmaraṇāṣṭakeṣu

Compound prātaḥsmaraṇāṣṭaka -

Adverb -prātaḥsmaraṇāṣṭakam -prātaḥsmaraṇāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria