Declension table of ?prātaḥsāva

Deva

MasculineSingularDualPlural
Nominativeprātaḥsāvaḥ prātaḥsāvau prātaḥsāvāḥ
Vocativeprātaḥsāva prātaḥsāvau prātaḥsāvāḥ
Accusativeprātaḥsāvam prātaḥsāvau prātaḥsāvān
Instrumentalprātaḥsāvena prātaḥsāvābhyām prātaḥsāvaiḥ prātaḥsāvebhiḥ
Dativeprātaḥsāvāya prātaḥsāvābhyām prātaḥsāvebhyaḥ
Ablativeprātaḥsāvāt prātaḥsāvābhyām prātaḥsāvebhyaḥ
Genitiveprātaḥsāvasya prātaḥsāvayoḥ prātaḥsāvānām
Locativeprātaḥsāve prātaḥsāvayoḥ prātaḥsāveṣu

Compound prātaḥsāva -

Adverb -prātaḥsāvam -prātaḥsāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria