Declension table of ?prāseva

Deva

MasculineSingularDualPlural
Nominativeprāsevaḥ prāsevau prāsevāḥ
Vocativeprāseva prāsevau prāsevāḥ
Accusativeprāsevam prāsevau prāsevān
Instrumentalprāsevena prāsevābhyām prāsevaiḥ prāsevebhiḥ
Dativeprāsevāya prāsevābhyām prāsevebhyaḥ
Ablativeprāsevāt prāsevābhyām prāsevebhyaḥ
Genitiveprāsevasya prāsevayoḥ prāsevānām
Locativeprāseve prāsevayoḥ prāseveṣu

Compound prāseva -

Adverb -prāsevam -prāsevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria