Declension table of ?prāsana

Deva

NeuterSingularDualPlural
Nominativeprāsanam prāsane prāsanāni
Vocativeprāsana prāsane prāsanāni
Accusativeprāsanam prāsane prāsanāni
Instrumentalprāsanena prāsanābhyām prāsanaiḥ
Dativeprāsanāya prāsanābhyām prāsanebhyaḥ
Ablativeprāsanāt prāsanābhyām prāsanebhyaḥ
Genitiveprāsanasya prāsanayoḥ prāsanānām
Locativeprāsane prāsanayoḥ prāsaneṣu

Compound prāsana -

Adverb -prāsanam -prāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria