Declension table of ?prāsaṅgikī

Deva

FeminineSingularDualPlural
Nominativeprāsaṅgikī prāsaṅgikyau prāsaṅgikyaḥ
Vocativeprāsaṅgiki prāsaṅgikyau prāsaṅgikyaḥ
Accusativeprāsaṅgikīm prāsaṅgikyau prāsaṅgikīḥ
Instrumentalprāsaṅgikyā prāsaṅgikībhyām prāsaṅgikībhiḥ
Dativeprāsaṅgikyai prāsaṅgikībhyām prāsaṅgikībhyaḥ
Ablativeprāsaṅgikyāḥ prāsaṅgikībhyām prāsaṅgikībhyaḥ
Genitiveprāsaṅgikyāḥ prāsaṅgikyoḥ prāsaṅgikīnām
Locativeprāsaṅgikyām prāsaṅgikyoḥ prāsaṅgikīṣu

Compound prāsaṅgiki - prāsaṅgikī -

Adverb -prāsaṅgiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria