Declension table of ?prāsādaśṛṅga

Deva

NeuterSingularDualPlural
Nominativeprāsādaśṛṅgam prāsādaśṛṅge prāsādaśṛṅgāṇi
Vocativeprāsādaśṛṅga prāsādaśṛṅge prāsādaśṛṅgāṇi
Accusativeprāsādaśṛṅgam prāsādaśṛṅge prāsādaśṛṅgāṇi
Instrumentalprāsādaśṛṅgeṇa prāsādaśṛṅgābhyām prāsādaśṛṅgaiḥ
Dativeprāsādaśṛṅgāya prāsādaśṛṅgābhyām prāsādaśṛṅgebhyaḥ
Ablativeprāsādaśṛṅgāt prāsādaśṛṅgābhyām prāsādaśṛṅgebhyaḥ
Genitiveprāsādaśṛṅgasya prāsādaśṛṅgayoḥ prāsādaśṛṅgāṇām
Locativeprāsādaśṛṅge prāsādaśṛṅgayoḥ prāsādaśṛṅgeṣu

Compound prāsādaśṛṅga -

Adverb -prāsādaśṛṅgam -prāsādaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria