Declension table of ?prārthayitṛ

Deva

NeuterSingularDualPlural
Nominativeprārthayitṛ prārthayitṛṇī prārthayitṝṇi
Vocativeprārthayitṛ prārthayitṛṇī prārthayitṝṇi
Accusativeprārthayitṛ prārthayitṛṇī prārthayitṝṇi
Instrumentalprārthayitṛṇā prārthayitṛbhyām prārthayitṛbhiḥ
Dativeprārthayitṛṇe prārthayitṛbhyām prārthayitṛbhyaḥ
Ablativeprārthayitṛṇaḥ prārthayitṛbhyām prārthayitṛbhyaḥ
Genitiveprārthayitṛṇaḥ prārthayitṛṇoḥ prārthayitṝṇām
Locativeprārthayitṛṇi prārthayitṛṇoḥ prārthayitṛṣu

Compound prārthayitṛ -

Adverb -prārthayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria