Declension table of ?prārthanāśataka

Deva

NeuterSingularDualPlural
Nominativeprārthanāśatakam prārthanāśatake prārthanāśatakāni
Vocativeprārthanāśataka prārthanāśatake prārthanāśatakāni
Accusativeprārthanāśatakam prārthanāśatake prārthanāśatakāni
Instrumentalprārthanāśatakena prārthanāśatakābhyām prārthanāśatakaiḥ
Dativeprārthanāśatakāya prārthanāśatakābhyām prārthanāśatakebhyaḥ
Ablativeprārthanāśatakāt prārthanāśatakābhyām prārthanāśatakebhyaḥ
Genitiveprārthanāśatakasya prārthanāśatakayoḥ prārthanāśatakānām
Locativeprārthanāśatake prārthanāśatakayoḥ prārthanāśatakeṣu

Compound prārthanāśataka -

Adverb -prārthanāśatakam -prārthanāśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria