Declension table of ?prārthanāduḥkhabhāj

Deva

NeuterSingularDualPlural
Nominativeprārthanāduḥkhabhāk prārthanāduḥkhabhājī prārthanāduḥkhabhāñji
Vocativeprārthanāduḥkhabhāk prārthanāduḥkhabhājī prārthanāduḥkhabhāñji
Accusativeprārthanāduḥkhabhāk prārthanāduḥkhabhājī prārthanāduḥkhabhāñji
Instrumentalprārthanāduḥkhabhājā prārthanāduḥkhabhāgbhyām prārthanāduḥkhabhāgbhiḥ
Dativeprārthanāduḥkhabhāje prārthanāduḥkhabhāgbhyām prārthanāduḥkhabhāgbhyaḥ
Ablativeprārthanāduḥkhabhājaḥ prārthanāduḥkhabhāgbhyām prārthanāduḥkhabhāgbhyaḥ
Genitiveprārthanāduḥkhabhājaḥ prārthanāduḥkhabhājoḥ prārthanāduḥkhabhājām
Locativeprārthanāduḥkhabhāji prārthanāduḥkhabhājoḥ prārthanāduḥkhabhākṣu

Compound prārthanāduḥkhabhāk -

Adverb -prārthanāduḥkhabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria