Declension table of ?prārthaka

Deva

NeuterSingularDualPlural
Nominativeprārthakam prārthake prārthakāni
Vocativeprārthaka prārthake prārthakāni
Accusativeprārthakam prārthake prārthakāni
Instrumentalprārthakena prārthakābhyām prārthakaiḥ
Dativeprārthakāya prārthakābhyām prārthakebhyaḥ
Ablativeprārthakāt prārthakābhyām prārthakebhyaḥ
Genitiveprārthakasya prārthakayoḥ prārthakānām
Locativeprārthake prārthakayoḥ prārthakeṣu

Compound prārthaka -

Adverb -prārthakam -prārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria