Declension table of ?prārtha

Deva

NeuterSingularDualPlural
Nominativeprārtham prārthe prārthāni
Vocativeprārtha prārthe prārthāni
Accusativeprārtham prārthe prārthāni
Instrumentalprārthena prārthābhyām prārthaiḥ
Dativeprārthāya prārthābhyām prārthebhyaḥ
Ablativeprārthāt prārthābhyām prārthebhyaḥ
Genitiveprārthasya prārthayoḥ prārthānām
Locativeprārthe prārthayoḥ prārtheṣu

Compound prārtha -

Adverb -prārtham -prārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria