Declension table of ?prāroha

Deva

NeuterSingularDualPlural
Nominativeprāroham prārohe prārohāṇi
Vocativeprāroha prārohe prārohāṇi
Accusativeprāroham prārohe prārohāṇi
Instrumentalprāroheṇa prārohābhyām prārohaiḥ
Dativeprārohāya prārohābhyām prārohebhyaḥ
Ablativeprārohāt prārohābhyām prārohebhyaḥ
Genitiveprārohasya prārohayoḥ prārohāṇām
Locativeprārohe prārohayoḥ prāroheṣu

Compound prāroha -

Adverb -prāroham -prārohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria