Declension table of ?prārabdhakarmaṇā

Deva

FeminineSingularDualPlural
Nominativeprārabdhakarmaṇā prārabdhakarmaṇe prārabdhakarmaṇāḥ
Vocativeprārabdhakarmaṇe prārabdhakarmaṇe prārabdhakarmaṇāḥ
Accusativeprārabdhakarmaṇām prārabdhakarmaṇe prārabdhakarmaṇāḥ
Instrumentalprārabdhakarmaṇayā prārabdhakarmaṇābhyām prārabdhakarmaṇābhiḥ
Dativeprārabdhakarmaṇāyai prārabdhakarmaṇābhyām prārabdhakarmaṇābhyaḥ
Ablativeprārabdhakarmaṇāyāḥ prārabdhakarmaṇābhyām prārabdhakarmaṇābhyaḥ
Genitiveprārabdhakarmaṇāyāḥ prārabdhakarmaṇayoḥ prārabdhakarmaṇānām
Locativeprārabdhakarmaṇāyām prārabdhakarmaṇayoḥ prārabdhakarmaṇāsu

Adverb -prārabdhakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria