Declension table of ?prāpyarūpā

Deva

FeminineSingularDualPlural
Nominativeprāpyarūpā prāpyarūpe prāpyarūpāḥ
Vocativeprāpyarūpe prāpyarūpe prāpyarūpāḥ
Accusativeprāpyarūpām prāpyarūpe prāpyarūpāḥ
Instrumentalprāpyarūpayā prāpyarūpābhyām prāpyarūpābhiḥ
Dativeprāpyarūpāyai prāpyarūpābhyām prāpyarūpābhyaḥ
Ablativeprāpyarūpāyāḥ prāpyarūpābhyām prāpyarūpābhyaḥ
Genitiveprāpyarūpāyāḥ prāpyarūpayoḥ prāpyarūpāṇām
Locativeprāpyarūpāyām prāpyarūpayoḥ prāpyarūpāsu

Adverb -prāpyarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria