Declension table of ?prāptodayā

Deva

FeminineSingularDualPlural
Nominativeprāptodayā prāptodaye prāptodayāḥ
Vocativeprāptodaye prāptodaye prāptodayāḥ
Accusativeprāptodayām prāptodaye prāptodayāḥ
Instrumentalprāptodayayā prāptodayābhyām prāptodayābhiḥ
Dativeprāptodayāyai prāptodayābhyām prāptodayābhyaḥ
Ablativeprāptodayāyāḥ prāptodayābhyām prāptodayābhyaḥ
Genitiveprāptodayāyāḥ prāptodayayoḥ prāptodayānām
Locativeprāptodayāyām prāptodayayoḥ prāptodayāsu

Adverb -prāptodayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria