Declension table of ?prāptimat

Deva

NeuterSingularDualPlural
Nominativeprāptimat prāptimantī prāptimatī prāptimanti
Vocativeprāptimat prāptimantī prāptimatī prāptimanti
Accusativeprāptimat prāptimantī prāptimatī prāptimanti
Instrumentalprāptimatā prāptimadbhyām prāptimadbhiḥ
Dativeprāptimate prāptimadbhyām prāptimadbhyaḥ
Ablativeprāptimataḥ prāptimadbhyām prāptimadbhyaḥ
Genitiveprāptimataḥ prāptimatoḥ prāptimatām
Locativeprāptimati prāptimatoḥ prāptimatsu

Adverb -prāptimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria