Declension table of ?prāptimat

Deva

MasculineSingularDualPlural
Nominativeprāptimān prāptimantau prāptimantaḥ
Vocativeprāptiman prāptimantau prāptimantaḥ
Accusativeprāptimantam prāptimantau prāptimataḥ
Instrumentalprāptimatā prāptimadbhyām prāptimadbhiḥ
Dativeprāptimate prāptimadbhyām prāptimadbhyaḥ
Ablativeprāptimataḥ prāptimadbhyām prāptimadbhyaḥ
Genitiveprāptimataḥ prāptimatoḥ prāptimatām
Locativeprāptimati prāptimatoḥ prāptimatsu

Compound prāptimat -

Adverb -prāptimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria