Declension table of ?prāptavibhāṣā

Deva

FeminineSingularDualPlural
Nominativeprāptavibhāṣā prāptavibhāṣe prāptavibhāṣāḥ
Vocativeprāptavibhāṣe prāptavibhāṣe prāptavibhāṣāḥ
Accusativeprāptavibhāṣām prāptavibhāṣe prāptavibhāṣāḥ
Instrumentalprāptavibhāṣayā prāptavibhāṣābhyām prāptavibhāṣābhiḥ
Dativeprāptavibhāṣāyai prāptavibhāṣābhyām prāptavibhāṣābhyaḥ
Ablativeprāptavibhāṣāyāḥ prāptavibhāṣābhyām prāptavibhāṣābhyaḥ
Genitiveprāptavibhāṣāyāḥ prāptavibhāṣayoḥ prāptavibhāṣāṇām
Locativeprāptavibhāṣāyām prāptavibhāṣayoḥ prāptavibhāṣāsu

Adverb -prāptavibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria