Declension table of ?prāptavara

Deva

MasculineSingularDualPlural
Nominativeprāptavaraḥ prāptavarau prāptavarāḥ
Vocativeprāptavara prāptavarau prāptavarāḥ
Accusativeprāptavaram prāptavarau prāptavarān
Instrumentalprāptavareṇa prāptavarābhyām prāptavaraiḥ prāptavarebhiḥ
Dativeprāptavarāya prāptavarābhyām prāptavarebhyaḥ
Ablativeprāptavarāt prāptavarābhyām prāptavarebhyaḥ
Genitiveprāptavarasya prāptavarayoḥ prāptavarāṇām
Locativeprāptavare prāptavarayoḥ prāptavareṣu

Compound prāptavara -

Adverb -prāptavaram -prāptavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria