Declension table of ?prāptatva

Deva

NeuterSingularDualPlural
Nominativeprāptatvam prāptatve prāptatvāni
Vocativeprāptatva prāptatve prāptatvāni
Accusativeprāptatvam prāptatve prāptatvāni
Instrumentalprāptatvena prāptatvābhyām prāptatvaiḥ
Dativeprāptatvāya prāptatvābhyām prāptatvebhyaḥ
Ablativeprāptatvāt prāptatvābhyām prāptatvebhyaḥ
Genitiveprāptatvasya prāptatvayoḥ prāptatvānām
Locativeprāptatve prāptatvayoḥ prāptatveṣu

Compound prāptatva -

Adverb -prāptatvam -prāptatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria