Declension table of ?prāptaprakāśakā

Deva

FeminineSingularDualPlural
Nominativeprāptaprakāśakā prāptaprakāśake prāptaprakāśakāḥ
Vocativeprāptaprakāśake prāptaprakāśake prāptaprakāśakāḥ
Accusativeprāptaprakāśakām prāptaprakāśake prāptaprakāśakāḥ
Instrumentalprāptaprakāśakayā prāptaprakāśakābhyām prāptaprakāśakābhiḥ
Dativeprāptaprakāśakāyai prāptaprakāśakābhyām prāptaprakāśakābhyaḥ
Ablativeprāptaprakāśakāyāḥ prāptaprakāśakābhyām prāptaprakāśakābhyaḥ
Genitiveprāptaprakāśakāyāḥ prāptaprakāśakayoḥ prāptaprakāśakānām
Locativeprāptaprakāśakāyām prāptaprakāśakayoḥ prāptaprakāśakāsu

Adverb -prāptaprakāśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria