Declension table of ?prāptapañcatvā

Deva

FeminineSingularDualPlural
Nominativeprāptapañcatvā prāptapañcatve prāptapañcatvāḥ
Vocativeprāptapañcatve prāptapañcatve prāptapañcatvāḥ
Accusativeprāptapañcatvām prāptapañcatve prāptapañcatvāḥ
Instrumentalprāptapañcatvayā prāptapañcatvābhyām prāptapañcatvābhiḥ
Dativeprāptapañcatvāyai prāptapañcatvābhyām prāptapañcatvābhyaḥ
Ablativeprāptapañcatvāyāḥ prāptapañcatvābhyām prāptapañcatvābhyaḥ
Genitiveprāptapañcatvāyāḥ prāptapañcatvayoḥ prāptapañcatvānām
Locativeprāptapañcatvāyām prāptapañcatvayoḥ prāptapañcatvāsu

Adverb -prāptapañcatvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria