Declension table of ?prāptapañcatva

Deva

NeuterSingularDualPlural
Nominativeprāptapañcatvam prāptapañcatve prāptapañcatvāni
Vocativeprāptapañcatva prāptapañcatve prāptapañcatvāni
Accusativeprāptapañcatvam prāptapañcatve prāptapañcatvāni
Instrumentalprāptapañcatvena prāptapañcatvābhyām prāptapañcatvaiḥ
Dativeprāptapañcatvāya prāptapañcatvābhyām prāptapañcatvebhyaḥ
Ablativeprāptapañcatvāt prāptapañcatvābhyām prāptapañcatvebhyaḥ
Genitiveprāptapañcatvasya prāptapañcatvayoḥ prāptapañcatvānām
Locativeprāptapañcatve prāptapañcatvayoḥ prāptapañcatveṣu

Compound prāptapañcatva -

Adverb -prāptapañcatvam -prāptapañcatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria