Declension table of ?prāptakarmatva

Deva

NeuterSingularDualPlural
Nominativeprāptakarmatvam prāptakarmatve prāptakarmatvāni
Vocativeprāptakarmatva prāptakarmatve prāptakarmatvāni
Accusativeprāptakarmatvam prāptakarmatve prāptakarmatvāni
Instrumentalprāptakarmatvena prāptakarmatvābhyām prāptakarmatvaiḥ
Dativeprāptakarmatvāya prāptakarmatvābhyām prāptakarmatvebhyaḥ
Ablativeprāptakarmatvāt prāptakarmatvābhyām prāptakarmatvebhyaḥ
Genitiveprāptakarmatvasya prāptakarmatvayoḥ prāptakarmatvānām
Locativeprāptakarmatve prāptakarmatvayoḥ prāptakarmatveṣu

Compound prāptakarmatva -

Adverb -prāptakarmatvam -prāptakarmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria