Declension table of ?prāptakarman

Deva

NeuterSingularDualPlural
Nominativeprāptakarma prāptakarmaṇī prāptakarmāṇi
Vocativeprāptakarman prāptakarma prāptakarmaṇī prāptakarmāṇi
Accusativeprāptakarma prāptakarmaṇī prāptakarmāṇi
Instrumentalprāptakarmaṇā prāptakarmabhyām prāptakarmabhiḥ
Dativeprāptakarmaṇe prāptakarmabhyām prāptakarmabhyaḥ
Ablativeprāptakarmaṇaḥ prāptakarmabhyām prāptakarmabhyaḥ
Genitiveprāptakarmaṇaḥ prāptakarmaṇoḥ prāptakarmaṇām
Locativeprāptakarmaṇi prāptakarmaṇoḥ prāptakarmasu

Compound prāptakarma -

Adverb -prāptakarma -prāptakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria