Declension table of ?prāptakārin

Deva

NeuterSingularDualPlural
Nominativeprāptakāri prāptakāriṇī prāptakārīṇi
Vocativeprāptakārin prāptakāri prāptakāriṇī prāptakārīṇi
Accusativeprāptakāri prāptakāriṇī prāptakārīṇi
Instrumentalprāptakāriṇā prāptakāribhyām prāptakāribhiḥ
Dativeprāptakāriṇe prāptakāribhyām prāptakāribhyaḥ
Ablativeprāptakāriṇaḥ prāptakāribhyām prāptakāribhyaḥ
Genitiveprāptakāriṇaḥ prāptakāriṇoḥ prāptakāriṇām
Locativeprāptakāriṇi prāptakāriṇoḥ prāptakāriṣu

Compound prāptakāri -

Adverb -prāptakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria