Declension table of ?prāptakāriṇī

Deva

FeminineSingularDualPlural
Nominativeprāptakāriṇī prāptakāriṇyau prāptakāriṇyaḥ
Vocativeprāptakāriṇi prāptakāriṇyau prāptakāriṇyaḥ
Accusativeprāptakāriṇīm prāptakāriṇyau prāptakāriṇīḥ
Instrumentalprāptakāriṇyā prāptakāriṇībhyām prāptakāriṇībhiḥ
Dativeprāptakāriṇyai prāptakāriṇībhyām prāptakāriṇībhyaḥ
Ablativeprāptakāriṇyāḥ prāptakāriṇībhyām prāptakāriṇībhyaḥ
Genitiveprāptakāriṇyāḥ prāptakāriṇyoḥ prāptakāriṇīnām
Locativeprāptakāriṇyām prāptakāriṇyoḥ prāptakāriṇīṣu

Compound prāptakāriṇi - prāptakāriṇī -

Adverb -prāptakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria