Declension table of ?prāptakālatva

Deva

NeuterSingularDualPlural
Nominativeprāptakālatvam prāptakālatve prāptakālatvāni
Vocativeprāptakālatva prāptakālatve prāptakālatvāni
Accusativeprāptakālatvam prāptakālatve prāptakālatvāni
Instrumentalprāptakālatvena prāptakālatvābhyām prāptakālatvaiḥ
Dativeprāptakālatvāya prāptakālatvābhyām prāptakālatvebhyaḥ
Ablativeprāptakālatvāt prāptakālatvābhyām prāptakālatvebhyaḥ
Genitiveprāptakālatvasya prāptakālatvayoḥ prāptakālatvānām
Locativeprāptakālatve prāptakālatvayoḥ prāptakālatveṣu

Compound prāptakālatva -

Adverb -prāptakālatvam -prāptakālatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria