Declension table of ?prāptajīvana

Deva

NeuterSingularDualPlural
Nominativeprāptajīvanam prāptajīvane prāptajīvanāni
Vocativeprāptajīvana prāptajīvane prāptajīvanāni
Accusativeprāptajīvanam prāptajīvane prāptajīvanāni
Instrumentalprāptajīvanena prāptajīvanābhyām prāptajīvanaiḥ
Dativeprāptajīvanāya prāptajīvanābhyām prāptajīvanebhyaḥ
Ablativeprāptajīvanāt prāptajīvanābhyām prāptajīvanebhyaḥ
Genitiveprāptajīvanasya prāptajīvanayoḥ prāptajīvanānām
Locativeprāptajīvane prāptajīvanayoḥ prāptajīvaneṣu

Compound prāptajīvana -

Adverb -prāptajīvanam -prāptajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria