Declension table of ?prāptajīvana

Deva

MasculineSingularDualPlural
Nominativeprāptajīvanaḥ prāptajīvanau prāptajīvanāḥ
Vocativeprāptajīvana prāptajīvanau prāptajīvanāḥ
Accusativeprāptajīvanam prāptajīvanau prāptajīvanān
Instrumentalprāptajīvanena prāptajīvanābhyām prāptajīvanaiḥ prāptajīvanebhiḥ
Dativeprāptajīvanāya prāptajīvanābhyām prāptajīvanebhyaḥ
Ablativeprāptajīvanāt prāptajīvanābhyām prāptajīvanebhyaḥ
Genitiveprāptajīvanasya prāptajīvanayoḥ prāptajīvanānām
Locativeprāptajīvane prāptajīvanayoḥ prāptajīvaneṣu

Compound prāptajīvana -

Adverb -prāptajīvanam -prāptajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria